Sanskrit tools

Sanskrit declension


Declension of विलुण्ठित viluṇṭhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुण्ठितः viluṇṭhitaḥ
विलुण्ठितौ viluṇṭhitau
विलुण्ठिताः viluṇṭhitāḥ
Vocative विलुण्ठित viluṇṭhita
विलुण्ठितौ viluṇṭhitau
विलुण्ठिताः viluṇṭhitāḥ
Accusative विलुण्ठितम् viluṇṭhitam
विलुण्ठितौ viluṇṭhitau
विलुण्ठितान् viluṇṭhitān
Instrumental विलुण्ठितेन viluṇṭhitena
विलुण्ठिताभ्याम् viluṇṭhitābhyām
विलुण्ठितैः viluṇṭhitaiḥ
Dative विलुण्ठिताय viluṇṭhitāya
विलुण्ठिताभ्याम् viluṇṭhitābhyām
विलुण्ठितेभ्यः viluṇṭhitebhyaḥ
Ablative विलुण्ठितात् viluṇṭhitāt
विलुण्ठिताभ्याम् viluṇṭhitābhyām
विलुण्ठितेभ्यः viluṇṭhitebhyaḥ
Genitive विलुण्ठितस्य viluṇṭhitasya
विलुण्ठितयोः viluṇṭhitayoḥ
विलुण्ठितानाम् viluṇṭhitānām
Locative विलुण्ठिते viluṇṭhite
विलुण्ठितयोः viluṇṭhitayoḥ
विलुण्ठितेषु viluṇṭhiteṣu