Singular | Dual | Plural | |
Nominative |
विलुप्ता
viluptā |
विलुप्ते
vilupte |
विलुप्ताः
viluptāḥ |
Vocative |
विलुप्ते
vilupte |
विलुप्ते
vilupte |
विलुप्ताः
viluptāḥ |
Accusative |
विलुप्ताम्
viluptām |
विलुप्ते
vilupte |
विलुप्ताः
viluptāḥ |
Instrumental |
विलुप्तया
viluptayā |
विलुप्ताभ्याम्
viluptābhyām |
विलुप्ताभिः
viluptābhiḥ |
Dative |
विलुप्तायै
viluptāyai |
विलुप्ताभ्याम्
viluptābhyām |
विलुप्ताभ्यः
viluptābhyaḥ |
Ablative |
विलुप्तायाः
viluptāyāḥ |
विलुप्ताभ्याम्
viluptābhyām |
विलुप्ताभ्यः
viluptābhyaḥ |
Genitive |
विलुप्तायाः
viluptāyāḥ |
विलुप्तयोः
viluptayoḥ |
विलुप्तानाम्
viluptānām |
Locative |
विलुप्तायाम्
viluptāyām |
विलुप्तयोः
viluptayoḥ |
विलुप्तासु
viluptāsu |