Sanskrit tools

Sanskrit declension


Declension of विलुप्ता viluptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्ता viluptā
विलुप्ते vilupte
विलुप्ताः viluptāḥ
Vocative विलुप्ते vilupte
विलुप्ते vilupte
विलुप्ताः viluptāḥ
Accusative विलुप्ताम् viluptām
विलुप्ते vilupte
विलुप्ताः viluptāḥ
Instrumental विलुप्तया viluptayā
विलुप्ताभ्याम् viluptābhyām
विलुप्ताभिः viluptābhiḥ
Dative विलुप्तायै viluptāyai
विलुप्ताभ्याम् viluptābhyām
विलुप्ताभ्यः viluptābhyaḥ
Ablative विलुप्तायाः viluptāyāḥ
विलुप्ताभ्याम् viluptābhyām
विलुप्ताभ्यः viluptābhyaḥ
Genitive विलुप्तायाः viluptāyāḥ
विलुप्तयोः viluptayoḥ
विलुप्तानाम् viluptānām
Locative विलुप्तायाम् viluptāyām
विलुप्तयोः viluptayoḥ
विलुप्तासु viluptāsu