Sanskrit tools

Sanskrit declension


Declension of विलुप्त vilupta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्तम् viluptam
विलुप्ते vilupte
विलुप्तानि viluptāni
Vocative विलुप्त vilupta
विलुप्ते vilupte
विलुप्तानि viluptāni
Accusative विलुप्तम् viluptam
विलुप्ते vilupte
विलुप्तानि viluptāni
Instrumental विलुप्तेन viluptena
विलुप्ताभ्याम् viluptābhyām
विलुप्तैः viluptaiḥ
Dative विलुप्ताय viluptāya
विलुप्ताभ्याम् viluptābhyām
विलुप्तेभ्यः viluptebhyaḥ
Ablative विलुप्तात् viluptāt
विलुप्ताभ्याम् viluptābhyām
विलुप्तेभ्यः viluptebhyaḥ
Genitive विलुप्तस्य viluptasya
विलुप्तयोः viluptayoḥ
विलुप्तानाम् viluptānām
Locative विलुप्ते vilupte
विलुप्तयोः viluptayoḥ
विलुप्तेषु vilupteṣu