| Singular | Dual | Plural |
Nominative |
विलुप्तपूर्वा
viluptapūrvā
|
विलुप्तपूर्वे
viluptapūrve
|
विलुप्तपूर्वाः
viluptapūrvāḥ
|
Vocative |
विलुप्तपूर्वे
viluptapūrve
|
विलुप्तपूर्वे
viluptapūrve
|
विलुप्तपूर्वाः
viluptapūrvāḥ
|
Accusative |
विलुप्तपूर्वाम्
viluptapūrvām
|
विलुप्तपूर्वे
viluptapūrve
|
विलुप्तपूर्वाः
viluptapūrvāḥ
|
Instrumental |
विलुप्तपूर्वया
viluptapūrvayā
|
विलुप्तपूर्वाभ्याम्
viluptapūrvābhyām
|
विलुप्तपूर्वाभिः
viluptapūrvābhiḥ
|
Dative |
विलुप्तपूर्वायै
viluptapūrvāyai
|
विलुप्तपूर्वाभ्याम्
viluptapūrvābhyām
|
विलुप्तपूर्वाभ्यः
viluptapūrvābhyaḥ
|
Ablative |
विलुप्तपूर्वायाः
viluptapūrvāyāḥ
|
विलुप्तपूर्वाभ्याम्
viluptapūrvābhyām
|
विलुप्तपूर्वाभ्यः
viluptapūrvābhyaḥ
|
Genitive |
विलुप्तपूर्वायाः
viluptapūrvāyāḥ
|
विलुप्तपूर्वयोः
viluptapūrvayoḥ
|
विलुप्तपूर्वाणाम्
viluptapūrvāṇām
|
Locative |
विलुप्तपूर्वायाम्
viluptapūrvāyām
|
विलुप्तपूर्वयोः
viluptapūrvayoḥ
|
विलुप्तपूर्वासु
viluptapūrvāsu
|