Sanskrit tools

Sanskrit declension


Declension of विलुप्तपूर्वा viluptapūrvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्तपूर्वा viluptapūrvā
विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वाः viluptapūrvāḥ
Vocative विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वाः viluptapūrvāḥ
Accusative विलुप्तपूर्वाम् viluptapūrvām
विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वाः viluptapūrvāḥ
Instrumental विलुप्तपूर्वया viluptapūrvayā
विलुप्तपूर्वाभ्याम् viluptapūrvābhyām
विलुप्तपूर्वाभिः viluptapūrvābhiḥ
Dative विलुप्तपूर्वायै viluptapūrvāyai
विलुप्तपूर्वाभ्याम् viluptapūrvābhyām
विलुप्तपूर्वाभ्यः viluptapūrvābhyaḥ
Ablative विलुप्तपूर्वायाः viluptapūrvāyāḥ
विलुप्तपूर्वाभ्याम् viluptapūrvābhyām
विलुप्तपूर्वाभ्यः viluptapūrvābhyaḥ
Genitive विलुप्तपूर्वायाः viluptapūrvāyāḥ
विलुप्तपूर्वयोः viluptapūrvayoḥ
विलुप्तपूर्वाणाम् viluptapūrvāṇām
Locative विलुप्तपूर्वायाम् viluptapūrvāyām
विलुप्तपूर्वयोः viluptapūrvayoḥ
विलुप्तपूर्वासु viluptapūrvāsu