Sanskrit tools

Sanskrit declension


Declension of विलुप्तपूर्व viluptapūrva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्तपूर्वम् viluptapūrvam
विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वाणि viluptapūrvāṇi
Vocative विलुप्तपूर्व viluptapūrva
विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वाणि viluptapūrvāṇi
Accusative विलुप्तपूर्वम् viluptapūrvam
विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वाणि viluptapūrvāṇi
Instrumental विलुप्तपूर्वेण viluptapūrveṇa
विलुप्तपूर्वाभ्याम् viluptapūrvābhyām
विलुप्तपूर्वैः viluptapūrvaiḥ
Dative विलुप्तपूर्वाय viluptapūrvāya
विलुप्तपूर्वाभ्याम् viluptapūrvābhyām
विलुप्तपूर्वेभ्यः viluptapūrvebhyaḥ
Ablative विलुप्तपूर्वात् viluptapūrvāt
विलुप्तपूर्वाभ्याम् viluptapūrvābhyām
विलुप्तपूर्वेभ्यः viluptapūrvebhyaḥ
Genitive विलुप्तपूर्वस्य viluptapūrvasya
विलुप्तपूर्वयोः viluptapūrvayoḥ
विलुप्तपूर्वाणाम् viluptapūrvāṇām
Locative विलुप्तपूर्वे viluptapūrve
विलुप्तपूर्वयोः viluptapūrvayoḥ
विलुप्तपूर्वेषु viluptapūrveṣu