Sanskrit tools

Sanskrit declension


Declension of विलुप्तवित्ता viluptavittā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्तवित्ता viluptavittā
विलुप्तवित्ते viluptavitte
विलुप्तवित्ताः viluptavittāḥ
Vocative विलुप्तवित्ते viluptavitte
विलुप्तवित्ते viluptavitte
विलुप्तवित्ताः viluptavittāḥ
Accusative विलुप्तवित्ताम् viluptavittām
विलुप्तवित्ते viluptavitte
विलुप्तवित्ताः viluptavittāḥ
Instrumental विलुप्तवित्तया viluptavittayā
विलुप्तवित्ताभ्याम् viluptavittābhyām
विलुप्तवित्ताभिः viluptavittābhiḥ
Dative विलुप्तवित्तायै viluptavittāyai
विलुप्तवित्ताभ्याम् viluptavittābhyām
विलुप्तवित्ताभ्यः viluptavittābhyaḥ
Ablative विलुप्तवित्तायाः viluptavittāyāḥ
विलुप्तवित्ताभ्याम् viluptavittābhyām
विलुप्तवित्ताभ्यः viluptavittābhyaḥ
Genitive विलुप्तवित्तायाः viluptavittāyāḥ
विलुप्तवित्तयोः viluptavittayoḥ
विलुप्तवित्तानाम् viluptavittānām
Locative विलुप्तवित्तायाम् viluptavittāyām
विलुप्तवित्तयोः viluptavittayoḥ
विलुप्तवित्तासु viluptavittāsu