Sanskrit tools

Sanskrit declension


Declension of विलुप्तवित्त viluptavitta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्तवित्तम् viluptavittam
विलुप्तवित्ते viluptavitte
विलुप्तवित्तानि viluptavittāni
Vocative विलुप्तवित्त viluptavitta
विलुप्तवित्ते viluptavitte
विलुप्तवित्तानि viluptavittāni
Accusative विलुप्तवित्तम् viluptavittam
विलुप्तवित्ते viluptavitte
विलुप्तवित्तानि viluptavittāni
Instrumental विलुप्तवित्तेन viluptavittena
विलुप्तवित्ताभ्याम् viluptavittābhyām
विलुप्तवित्तैः viluptavittaiḥ
Dative विलुप्तवित्ताय viluptavittāya
विलुप्तवित्ताभ्याम् viluptavittābhyām
विलुप्तवित्तेभ्यः viluptavittebhyaḥ
Ablative विलुप्तवित्तात् viluptavittāt
विलुप्तवित्ताभ्याम् viluptavittābhyām
विलुप्तवित्तेभ्यः viluptavittebhyaḥ
Genitive विलुप्तवित्तस्य viluptavittasya
विलुप्तवित्तयोः viluptavittayoḥ
विलुप्तवित्तानाम् viluptavittānām
Locative विलुप्तवित्ते viluptavitte
विलुप्तवित्तयोः viluptavittayoḥ
विलुप्तवित्तेषु viluptavitteṣu