Sanskrit tools

Sanskrit declension


Declension of विलुप्य vilupya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुप्यः vilupyaḥ
विलुप्यौ vilupyau
विलुप्याः vilupyāḥ
Vocative विलुप्य vilupya
विलुप्यौ vilupyau
विलुप्याः vilupyāḥ
Accusative विलुप्यम् vilupyam
विलुप्यौ vilupyau
विलुप्यान् vilupyān
Instrumental विलुप्येन vilupyena
विलुप्याभ्याम् vilupyābhyām
विलुप्यैः vilupyaiḥ
Dative विलुप्याय vilupyāya
विलुप्याभ्याम् vilupyābhyām
विलुप्येभ्यः vilupyebhyaḥ
Ablative विलुप्यात् vilupyāt
विलुप्याभ्याम् vilupyābhyām
विलुप्येभ्यः vilupyebhyaḥ
Genitive विलुप्यस्य vilupyasya
विलुप्ययोः vilupyayoḥ
विलुप्यानाम् vilupyānām
Locative विलुप्ये vilupye
विलुप्ययोः vilupyayoḥ
विलुप्येषु vilupyeṣu