Singular | Dual | Plural | |
Nominative |
विलुप्यः
vilupyaḥ |
विलुप्यौ
vilupyau |
विलुप्याः
vilupyāḥ |
Vocative |
विलुप्य
vilupya |
विलुप्यौ
vilupyau |
विलुप्याः
vilupyāḥ |
Accusative |
विलुप्यम्
vilupyam |
विलुप्यौ
vilupyau |
विलुप्यान्
vilupyān |
Instrumental |
विलुप्येन
vilupyena |
विलुप्याभ्याम्
vilupyābhyām |
विलुप्यैः
vilupyaiḥ |
Dative |
विलुप्याय
vilupyāya |
विलुप्याभ्याम्
vilupyābhyām |
विलुप्येभ्यः
vilupyebhyaḥ |
Ablative |
विलुप्यात्
vilupyāt |
विलुप्याभ्याम्
vilupyābhyām |
विलुप्येभ्यः
vilupyebhyaḥ |
Genitive |
विलुप्यस्य
vilupyasya |
विलुप्ययोः
vilupyayoḥ |
विलुप्यानाम्
vilupyānām |
Locative |
विलुप्ये
vilupye |
विलुप्ययोः
vilupyayoḥ |
विलुप्येषु
vilupyeṣu |