Sanskrit tools

Sanskrit declension


Declension of विलोप्तृ viloptṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative विलोप्ता viloptā
विलोप्तारौ viloptārau
विलोप्तारः viloptāraḥ
Vocative विलोप्तः viloptaḥ
विलोप्तारौ viloptārau
विलोप्तारः viloptāraḥ
Accusative विलोप्तारम् viloptāram
विलोप्तारौ viloptārau
विलोप्तॄन् viloptṝn
Instrumental विलोप्त्रा viloptrā
विलोप्तृभ्याम् viloptṛbhyām
विलोप्तृभिः viloptṛbhiḥ
Dative विलोप्त्रे viloptre
विलोप्तृभ्याम् viloptṛbhyām
विलोप्तृभ्यः viloptṛbhyaḥ
Ablative विलोप्तुः viloptuḥ
विलोप्तृभ्याम् viloptṛbhyām
विलोप्तृभ्यः viloptṛbhyaḥ
Genitive विलोप्तुः viloptuḥ
विलोप्त्रोः viloptroḥ
विलोप्तॄणाम् viloptṝṇām
Locative विलोप्तरि viloptari
विलोप्त्रोः viloptroḥ
विलोप्तृषु viloptṛṣu