Sanskrit tools

Sanskrit declension


Declension of विलोप्य vilopya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोप्यम् vilopyam
विलोप्ये vilopye
विलोप्यानि vilopyāni
Vocative विलोप्य vilopya
विलोप्ये vilopye
विलोप्यानि vilopyāni
Accusative विलोप्यम् vilopyam
विलोप्ये vilopye
विलोप्यानि vilopyāni
Instrumental विलोप्येन vilopyena
विलोप्याभ्याम् vilopyābhyām
विलोप्यैः vilopyaiḥ
Dative विलोप्याय vilopyāya
विलोप्याभ्याम् vilopyābhyām
विलोप्येभ्यः vilopyebhyaḥ
Ablative विलोप्यात् vilopyāt
विलोप्याभ्याम् vilopyābhyām
विलोप्येभ्यः vilopyebhyaḥ
Genitive विलोप्यस्य vilopyasya
विलोप्ययोः vilopyayoḥ
विलोप्यानाम् vilopyānām
Locative विलोप्ये vilopye
विलोप्ययोः vilopyayoḥ
विलोप्येषु vilopyeṣu