| Singular | Dual | Plural |
Nominative |
विलुभितप्लवा
vilubhitaplavā
|
विलुभितप्लवे
vilubhitaplave
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Vocative |
विलुभितप्लवे
vilubhitaplave
|
विलुभितप्लवे
vilubhitaplave
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Accusative |
विलुभितप्लवाम्
vilubhitaplavām
|
विलुभितप्लवे
vilubhitaplave
|
विलुभितप्लवाः
vilubhitaplavāḥ
|
Instrumental |
विलुभितप्लवया
vilubhitaplavayā
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवाभिः
vilubhitaplavābhiḥ
|
Dative |
विलुभितप्लवायै
vilubhitaplavāyai
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवाभ्यः
vilubhitaplavābhyaḥ
|
Ablative |
विलुभितप्लवायाः
vilubhitaplavāyāḥ
|
विलुभितप्लवाभ्याम्
vilubhitaplavābhyām
|
विलुभितप्लवाभ्यः
vilubhitaplavābhyaḥ
|
Genitive |
विलुभितप्लवायाः
vilubhitaplavāyāḥ
|
विलुभितप्लवयोः
vilubhitaplavayoḥ
|
विलुभितप्लवानाम्
vilubhitaplavānām
|
Locative |
विलुभितप्लवायाम्
vilubhitaplavāyām
|
विलुभितप्लवयोः
vilubhitaplavayoḥ
|
विलुभितप्लवासु
vilubhitaplavāsu
|