Sanskrit tools

Sanskrit declension


Declension of विलुभितप्लवा vilubhitaplavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुभितप्लवा vilubhitaplavā
विलुभितप्लवे vilubhitaplave
विलुभितप्लवाः vilubhitaplavāḥ
Vocative विलुभितप्लवे vilubhitaplave
विलुभितप्लवे vilubhitaplave
विलुभितप्लवाः vilubhitaplavāḥ
Accusative विलुभितप्लवाम् vilubhitaplavām
विलुभितप्लवे vilubhitaplave
विलुभितप्लवाः vilubhitaplavāḥ
Instrumental विलुभितप्लवया vilubhitaplavayā
विलुभितप्लवाभ्याम् vilubhitaplavābhyām
विलुभितप्लवाभिः vilubhitaplavābhiḥ
Dative विलुभितप्लवायै vilubhitaplavāyai
विलुभितप्लवाभ्याम् vilubhitaplavābhyām
विलुभितप्लवाभ्यः vilubhitaplavābhyaḥ
Ablative विलुभितप्लवायाः vilubhitaplavāyāḥ
विलुभितप्लवाभ्याम् vilubhitaplavābhyām
विलुभितप्लवाभ्यः vilubhitaplavābhyaḥ
Genitive विलुभितप्लवायाः vilubhitaplavāyāḥ
विलुभितप्लवयोः vilubhitaplavayoḥ
विलुभितप्लवानाम् vilubhitaplavānām
Locative विलुभितप्लवायाम् vilubhitaplavāyām
विलुभितप्लवयोः vilubhitaplavayoḥ
विलुभितप्लवासु vilubhitaplavāsu