Sanskrit tools

Sanskrit declension


Declension of विलुभितप्लव vilubhitaplava, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलुभितप्लवम् vilubhitaplavam
विलुभितप्लवे vilubhitaplave
विलुभितप्लवानि vilubhitaplavāni
Vocative विलुभितप्लव vilubhitaplava
विलुभितप्लवे vilubhitaplave
विलुभितप्लवानि vilubhitaplavāni
Accusative विलुभितप्लवम् vilubhitaplavam
विलुभितप्लवे vilubhitaplave
विलुभितप्लवानि vilubhitaplavāni
Instrumental विलुभितप्लवेन vilubhitaplavena
विलुभितप्लवाभ्याम् vilubhitaplavābhyām
विलुभितप्लवैः vilubhitaplavaiḥ
Dative विलुभितप्लवाय vilubhitaplavāya
विलुभितप्लवाभ्याम् vilubhitaplavābhyām
विलुभितप्लवेभ्यः vilubhitaplavebhyaḥ
Ablative विलुभितप्लवात् vilubhitaplavāt
विलुभितप्लवाभ्याम् vilubhitaplavābhyām
विलुभितप्लवेभ्यः vilubhitaplavebhyaḥ
Genitive विलुभितप्लवस्य vilubhitaplavasya
विलुभितप्लवयोः vilubhitaplavayoḥ
विलुभितप्लवानाम् vilubhitaplavānām
Locative विलुभितप्लवे vilubhitaplave
विलुभितप्लवयोः vilubhitaplavayoḥ
विलुभितप्लवेषु vilubhitaplaveṣu