| Singular | Dual | Plural |
Nominative |
विलुलितालका
vilulitālakā
|
विलुलितालके
vilulitālake
|
विलुलितालकाः
vilulitālakāḥ
|
Vocative |
विलुलितालके
vilulitālake
|
विलुलितालके
vilulitālake
|
विलुलितालकाः
vilulitālakāḥ
|
Accusative |
विलुलितालकाम्
vilulitālakām
|
विलुलितालके
vilulitālake
|
विलुलितालकाः
vilulitālakāḥ
|
Instrumental |
विलुलितालकया
vilulitālakayā
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकाभिः
vilulitālakābhiḥ
|
Dative |
विलुलितालकायै
vilulitālakāyai
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकाभ्यः
vilulitālakābhyaḥ
|
Ablative |
विलुलितालकायाः
vilulitālakāyāḥ
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकाभ्यः
vilulitālakābhyaḥ
|
Genitive |
विलुलितालकायाः
vilulitālakāyāḥ
|
विलुलितालकयोः
vilulitālakayoḥ
|
विलुलितालकानाम्
vilulitālakānām
|
Locative |
विलुलितालकायाम्
vilulitālakāyām
|
विलुलितालकयोः
vilulitālakayoḥ
|
विलुलितालकासु
vilulitālakāsu
|