| Singular | Dual | Plural |
Nominative |
विलुलितालकम्
vilulitālakam
|
विलुलितालके
vilulitālake
|
विलुलितालकानि
vilulitālakāni
|
Vocative |
विलुलितालक
vilulitālaka
|
विलुलितालके
vilulitālake
|
विलुलितालकानि
vilulitālakāni
|
Accusative |
विलुलितालकम्
vilulitālakam
|
विलुलितालके
vilulitālake
|
विलुलितालकानि
vilulitālakāni
|
Instrumental |
विलुलितालकेन
vilulitālakena
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकैः
vilulitālakaiḥ
|
Dative |
विलुलितालकाय
vilulitālakāya
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकेभ्यः
vilulitālakebhyaḥ
|
Ablative |
विलुलितालकात्
vilulitālakāt
|
विलुलितालकाभ्याम्
vilulitālakābhyām
|
विलुलितालकेभ्यः
vilulitālakebhyaḥ
|
Genitive |
विलुलितालकस्य
vilulitālakasya
|
विलुलितालकयोः
vilulitālakayoḥ
|
विलुलितालकानाम्
vilulitālakānām
|
Locative |
विलुलितालके
vilulitālake
|
विलुलितालकयोः
vilulitālakayoḥ
|
विलुलितालकेषु
vilulitālakeṣu
|