Sanskrit tools

Sanskrit declension


Declension of विलोलता vilolatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोलता vilolatā
विलोलते vilolate
विलोलताः vilolatāḥ
Vocative विलोलते vilolate
विलोलते vilolate
विलोलताः vilolatāḥ
Accusative विलोलताम् vilolatām
विलोलते vilolate
विलोलताः vilolatāḥ
Instrumental विलोलतया vilolatayā
विलोलताभ्याम् vilolatābhyām
विलोलताभिः vilolatābhiḥ
Dative विलोलतायै vilolatāyai
विलोलताभ्याम् vilolatābhyām
विलोलताभ्यः vilolatābhyaḥ
Ablative विलोलतायाः vilolatāyāḥ
विलोलताभ्याम् vilolatābhyām
विलोलताभ्यः vilolatābhyaḥ
Genitive विलोलतायाः vilolatāyāḥ
विलोलतयोः vilolatayoḥ
विलोलतानाम् vilolatānām
Locative विलोलतायाम् vilolatāyām
विलोलतयोः vilolatayoḥ
विलोलतासु vilolatāsu