Sanskrit tools

Sanskrit declension


Declension of विलोलत्व vilolatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोलत्वम् vilolatvam
विलोलत्वे vilolatve
विलोलत्वानि vilolatvāni
Vocative विलोलत्व vilolatva
विलोलत्वे vilolatve
विलोलत्वानि vilolatvāni
Accusative विलोलत्वम् vilolatvam
विलोलत्वे vilolatve
विलोलत्वानि vilolatvāni
Instrumental विलोलत्वेन vilolatvena
विलोलत्वाभ्याम् vilolatvābhyām
विलोलत्वैः vilolatvaiḥ
Dative विलोलत्वाय vilolatvāya
विलोलत्वाभ्याम् vilolatvābhyām
विलोलत्वेभ्यः vilolatvebhyaḥ
Ablative विलोलत्वात् vilolatvāt
विलोलत्वाभ्याम् vilolatvābhyām
विलोलत्वेभ्यः vilolatvebhyaḥ
Genitive विलोलत्वस्य vilolatvasya
विलोलत्वयोः vilolatvayoḥ
विलोलत्वानाम् vilolatvānām
Locative विलोलत्वे vilolatve
विलोलत्वयोः vilolatvayoḥ
विलोलत्वेषु vilolatveṣu