Sanskrit tools

Sanskrit declension


Declension of विलोलित vilolita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोलितम् vilolitam
विलोलिते vilolite
विलोलितानि vilolitāni
Vocative विलोलित vilolita
विलोलिते vilolite
विलोलितानि vilolitāni
Accusative विलोलितम् vilolitam
विलोलिते vilolite
विलोलितानि vilolitāni
Instrumental विलोलितेन vilolitena
विलोलिताभ्याम् vilolitābhyām
विलोलितैः vilolitaiḥ
Dative विलोलिताय vilolitāya
विलोलिताभ्याम् vilolitābhyām
विलोलितेभ्यः vilolitebhyaḥ
Ablative विलोलितात् vilolitāt
विलोलिताभ्याम् vilolitābhyām
विलोलितेभ्यः vilolitebhyaḥ
Genitive विलोलितस्य vilolitasya
विलोलितयोः vilolitayoḥ
विलोलितानाम् vilolitānām
Locative विलोलिते vilolite
विलोलितयोः vilolitayoḥ
विलोलितेषु viloliteṣu