Sanskrit tools

Sanskrit declension


Declension of विलोकनीय vilokanīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोकनीयः vilokanīyaḥ
विलोकनीयौ vilokanīyau
विलोकनीयाः vilokanīyāḥ
Vocative विलोकनीय vilokanīya
विलोकनीयौ vilokanīyau
विलोकनीयाः vilokanīyāḥ
Accusative विलोकनीयम् vilokanīyam
विलोकनीयौ vilokanīyau
विलोकनीयान् vilokanīyān
Instrumental विलोकनीयेन vilokanīyena
विलोकनीयाभ्याम् vilokanīyābhyām
विलोकनीयैः vilokanīyaiḥ
Dative विलोकनीयाय vilokanīyāya
विलोकनीयाभ्याम् vilokanīyābhyām
विलोकनीयेभ्यः vilokanīyebhyaḥ
Ablative विलोकनीयात् vilokanīyāt
विलोकनीयाभ्याम् vilokanīyābhyām
विलोकनीयेभ्यः vilokanīyebhyaḥ
Genitive विलोकनीयस्य vilokanīyasya
विलोकनीययोः vilokanīyayoḥ
विलोकनीयानाम् vilokanīyānām
Locative विलोकनीये vilokanīye
विलोकनीययोः vilokanīyayoḥ
विलोकनीयेषु vilokanīyeṣu