Sanskrit tools

Sanskrit declension


Declension of विलोचनपात vilocanapāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोचनपातः vilocanapātaḥ
विलोचनपातौ vilocanapātau
विलोचनपाताः vilocanapātāḥ
Vocative विलोचनपात vilocanapāta
विलोचनपातौ vilocanapātau
विलोचनपाताः vilocanapātāḥ
Accusative विलोचनपातम् vilocanapātam
विलोचनपातौ vilocanapātau
विलोचनपातान् vilocanapātān
Instrumental विलोचनपातेन vilocanapātena
विलोचनपाताभ्याम् vilocanapātābhyām
विलोचनपातैः vilocanapātaiḥ
Dative विलोचनपाताय vilocanapātāya
विलोचनपाताभ्याम् vilocanapātābhyām
विलोचनपातेभ्यः vilocanapātebhyaḥ
Ablative विलोचनपातात् vilocanapātāt
विलोचनपाताभ्याम् vilocanapātābhyām
विलोचनपातेभ्यः vilocanapātebhyaḥ
Genitive विलोचनपातस्य vilocanapātasya
विलोचनपातयोः vilocanapātayoḥ
विलोचनपातानाम् vilocanapātānām
Locative विलोचनपाते vilocanapāte
विलोचनपातयोः vilocanapātayoḥ
विलोचनपातेषु vilocanapāteṣu