Sanskrit tools

Sanskrit declension


Declension of विलोमजाता vilomajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोमजाता vilomajātā
विलोमजाते vilomajāte
विलोमजाताः vilomajātāḥ
Vocative विलोमजाते vilomajāte
विलोमजाते vilomajāte
विलोमजाताः vilomajātāḥ
Accusative विलोमजाताम् vilomajātām
विलोमजाते vilomajāte
विलोमजाताः vilomajātāḥ
Instrumental विलोमजातया vilomajātayā
विलोमजाताभ्याम् vilomajātābhyām
विलोमजाताभिः vilomajātābhiḥ
Dative विलोमजातायै vilomajātāyai
विलोमजाताभ्याम् vilomajātābhyām
विलोमजाताभ्यः vilomajātābhyaḥ
Ablative विलोमजातायाः vilomajātāyāḥ
विलोमजाताभ्याम् vilomajātābhyām
विलोमजाताभ्यः vilomajātābhyaḥ
Genitive विलोमजातायाः vilomajātāyāḥ
विलोमजातयोः vilomajātayoḥ
विलोमजातानाम् vilomajātānām
Locative विलोमजातायाम् vilomajātāyām
विलोमजातयोः vilomajātayoḥ
विलोमजातासु vilomajātāsu