Sanskrit tools

Sanskrit declension


Declension of विलोमवर्णा vilomavarṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोमवर्णा vilomavarṇā
विलोमवर्णे vilomavarṇe
विलोमवर्णाः vilomavarṇāḥ
Vocative विलोमवर्णे vilomavarṇe
विलोमवर्णे vilomavarṇe
विलोमवर्णाः vilomavarṇāḥ
Accusative विलोमवर्णाम् vilomavarṇām
विलोमवर्णे vilomavarṇe
विलोमवर्णाः vilomavarṇāḥ
Instrumental विलोमवर्णया vilomavarṇayā
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णाभिः vilomavarṇābhiḥ
Dative विलोमवर्णायै vilomavarṇāyai
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णाभ्यः vilomavarṇābhyaḥ
Ablative विलोमवर्णायाः vilomavarṇāyāḥ
विलोमवर्णाभ्याम् vilomavarṇābhyām
विलोमवर्णाभ्यः vilomavarṇābhyaḥ
Genitive विलोमवर्णायाः vilomavarṇāyāḥ
विलोमवर्णयोः vilomavarṇayoḥ
विलोमवर्णानाम् vilomavarṇānām
Locative विलोमवर्णायाम् vilomavarṇāyām
विलोमवर्णयोः vilomavarṇayoḥ
विलोमवर्णासु vilomavarṇāsu