Sanskrit tools

Sanskrit declension


Declension of विलोमविधि vilomavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विलोमविधिः vilomavidhiḥ
विलोमविधी vilomavidhī
विलोमविधयः vilomavidhayaḥ
Vocative विलोमविधे vilomavidhe
विलोमविधी vilomavidhī
विलोमविधयः vilomavidhayaḥ
Accusative विलोमविधिम् vilomavidhim
विलोमविधी vilomavidhī
विलोमविधीन् vilomavidhīn
Instrumental विलोमविधिना vilomavidhinā
विलोमविधिभ्याम् vilomavidhibhyām
विलोमविधिभिः vilomavidhibhiḥ
Dative विलोमविधये vilomavidhaye
विलोमविधिभ्याम् vilomavidhibhyām
विलोमविधिभ्यः vilomavidhibhyaḥ
Ablative विलोमविधेः vilomavidheḥ
विलोमविधिभ्याम् vilomavidhibhyām
विलोमविधिभ्यः vilomavidhibhyaḥ
Genitive विलोमविधेः vilomavidheḥ
विलोमविध्योः vilomavidhyoḥ
विलोमविधीनाम् vilomavidhīnām
Locative विलोमविधौ vilomavidhau
विलोमविध्योः vilomavidhyoḥ
विलोमविधिषु vilomavidhiṣu