| Singular | Dual | Plural |
Nominative |
विवक्षणः
vivakṣaṇaḥ
|
विवक्षणौ
vivakṣaṇau
|
विवक्षणाः
vivakṣaṇāḥ
|
Vocative |
विवक्षण
vivakṣaṇa
|
विवक्षणौ
vivakṣaṇau
|
विवक्षणाः
vivakṣaṇāḥ
|
Accusative |
विवक्षणम्
vivakṣaṇam
|
विवक्षणौ
vivakṣaṇau
|
विवक्षणान्
vivakṣaṇān
|
Instrumental |
विवक्षणेन
vivakṣaṇena
|
विवक्षणाभ्याम्
vivakṣaṇābhyām
|
विवक्षणैः
vivakṣaṇaiḥ
|
Dative |
विवक्षणाय
vivakṣaṇāya
|
विवक्षणाभ्याम्
vivakṣaṇābhyām
|
विवक्षणेभ्यः
vivakṣaṇebhyaḥ
|
Ablative |
विवक्षणात्
vivakṣaṇāt
|
विवक्षणाभ्याम्
vivakṣaṇābhyām
|
विवक्षणेभ्यः
vivakṣaṇebhyaḥ
|
Genitive |
विवक्षणस्य
vivakṣaṇasya
|
विवक्षणयोः
vivakṣaṇayoḥ
|
विवक्षणानाम्
vivakṣaṇānām
|
Locative |
विवक्षणे
vivakṣaṇe
|
विवक्षणयोः
vivakṣaṇayoḥ
|
विवक्षणेषु
vivakṣaṇeṣu
|