Sanskrit tools

Sanskrit declension


Declension of विवक्षण vivakṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षणः vivakṣaṇaḥ
विवक्षणौ vivakṣaṇau
विवक्षणाः vivakṣaṇāḥ
Vocative विवक्षण vivakṣaṇa
विवक्षणौ vivakṣaṇau
विवक्षणाः vivakṣaṇāḥ
Accusative विवक्षणम् vivakṣaṇam
विवक्षणौ vivakṣaṇau
विवक्षणान् vivakṣaṇān
Instrumental विवक्षणेन vivakṣaṇena
विवक्षणाभ्याम् vivakṣaṇābhyām
विवक्षणैः vivakṣaṇaiḥ
Dative विवक्षणाय vivakṣaṇāya
विवक्षणाभ्याम् vivakṣaṇābhyām
विवक्षणेभ्यः vivakṣaṇebhyaḥ
Ablative विवक्षणात् vivakṣaṇāt
विवक्षणाभ्याम् vivakṣaṇābhyām
विवक्षणेभ्यः vivakṣaṇebhyaḥ
Genitive विवक्षणस्य vivakṣaṇasya
विवक्षणयोः vivakṣaṇayoḥ
विवक्षणानाम् vivakṣaṇānām
Locative विवक्षणे vivakṣaṇe
विवक्षणयोः vivakṣaṇayoḥ
विवक्षणेषु vivakṣaṇeṣu