Singular | Dual | Plural | |
Nominative |
विवक्षा
vivakṣā |
विवक्षे
vivakṣe |
विवक्षाः
vivakṣāḥ |
Vocative |
विवक्षे
vivakṣe |
विवक्षे
vivakṣe |
विवक्षाः
vivakṣāḥ |
Accusative |
विवक्षाम्
vivakṣām |
विवक्षे
vivakṣe |
विवक्षाः
vivakṣāḥ |
Instrumental |
विवक्षया
vivakṣayā |
विवक्षाभ्याम्
vivakṣābhyām |
विवक्षाभिः
vivakṣābhiḥ |
Dative |
विवक्षायै
vivakṣāyai |
विवक्षाभ्याम्
vivakṣābhyām |
विवक्षाभ्यः
vivakṣābhyaḥ |
Ablative |
विवक्षायाः
vivakṣāyāḥ |
विवक्षाभ्याम्
vivakṣābhyām |
विवक्षाभ्यः
vivakṣābhyaḥ |
Genitive |
विवक्षायाः
vivakṣāyāḥ |
विवक्षयोः
vivakṣayoḥ |
विवक्षाणाम्
vivakṣāṇām |
Locative |
विवक्षायाम्
vivakṣāyām |
विवक्षयोः
vivakṣayoḥ |
विवक्षासु
vivakṣāsu |