Sanskrit tools

Sanskrit declension


Declension of विवक्षा vivakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षा vivakṣā
विवक्षे vivakṣe
विवक्षाः vivakṣāḥ
Vocative विवक्षे vivakṣe
विवक्षे vivakṣe
विवक्षाः vivakṣāḥ
Accusative विवक्षाम् vivakṣām
विवक्षे vivakṣe
विवक्षाः vivakṣāḥ
Instrumental विवक्षया vivakṣayā
विवक्षाभ्याम् vivakṣābhyām
विवक्षाभिः vivakṣābhiḥ
Dative विवक्षायै vivakṣāyai
विवक्षाभ्याम् vivakṣābhyām
विवक्षाभ्यः vivakṣābhyaḥ
Ablative विवक्षायाः vivakṣāyāḥ
विवक्षाभ्याम् vivakṣābhyām
विवक्षाभ्यः vivakṣābhyaḥ
Genitive विवक्षायाः vivakṣāyāḥ
विवक्षयोः vivakṣayoḥ
विवक्षाणाम् vivakṣāṇām
Locative विवक्षायाम् vivakṣāyām
विवक्षयोः vivakṣayoḥ
विवक्षासु vivakṣāsu