Sanskrit tools

Sanskrit declension


Declension of विवक्षित vivakṣita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षितः vivakṣitaḥ
विवक्षितौ vivakṣitau
विवक्षिताः vivakṣitāḥ
Vocative विवक्षित vivakṣita
विवक्षितौ vivakṣitau
विवक्षिताः vivakṣitāḥ
Accusative विवक्षितम् vivakṣitam
विवक्षितौ vivakṣitau
विवक्षितान् vivakṣitān
Instrumental विवक्षितेन vivakṣitena
विवक्षिताभ्याम् vivakṣitābhyām
विवक्षितैः vivakṣitaiḥ
Dative विवक्षिताय vivakṣitāya
विवक्षिताभ्याम् vivakṣitābhyām
विवक्षितेभ्यः vivakṣitebhyaḥ
Ablative विवक्षितात् vivakṣitāt
विवक्षिताभ्याम् vivakṣitābhyām
विवक्षितेभ्यः vivakṣitebhyaḥ
Genitive विवक्षितस्य vivakṣitasya
विवक्षितयोः vivakṣitayoḥ
विवक्षितानाम् vivakṣitānām
Locative विवक्षिते vivakṣite
विवक्षितयोः vivakṣitayoḥ
विवक्षितेषु vivakṣiteṣu