Sanskrit tools

Sanskrit declension


Declension of विवक्षितव्या vivakṣitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षितव्या vivakṣitavyā
विवक्षितव्ये vivakṣitavye
विवक्षितव्याः vivakṣitavyāḥ
Vocative विवक्षितव्ये vivakṣitavye
विवक्षितव्ये vivakṣitavye
विवक्षितव्याः vivakṣitavyāḥ
Accusative विवक्षितव्याम् vivakṣitavyām
विवक्षितव्ये vivakṣitavye
विवक्षितव्याः vivakṣitavyāḥ
Instrumental विवक्षितव्यया vivakṣitavyayā
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्याभिः vivakṣitavyābhiḥ
Dative विवक्षितव्यायै vivakṣitavyāyai
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्याभ्यः vivakṣitavyābhyaḥ
Ablative विवक्षितव्यायाः vivakṣitavyāyāḥ
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्याभ्यः vivakṣitavyābhyaḥ
Genitive विवक्षितव्यायाः vivakṣitavyāyāḥ
विवक्षितव्ययोः vivakṣitavyayoḥ
विवक्षितव्यानाम् vivakṣitavyānām
Locative विवक्षितव्यायाम् vivakṣitavyāyām
विवक्षितव्ययोः vivakṣitavyayoḥ
विवक्षितव्यासु vivakṣitavyāsu