Sanskrit tools

Sanskrit declension


Declension of विवक्षितव्य vivakṣitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षितव्यम् vivakṣitavyam
विवक्षितव्ये vivakṣitavye
विवक्षितव्यानि vivakṣitavyāni
Vocative विवक्षितव्य vivakṣitavya
विवक्षितव्ये vivakṣitavye
विवक्षितव्यानि vivakṣitavyāni
Accusative विवक्षितव्यम् vivakṣitavyam
विवक्षितव्ये vivakṣitavye
विवक्षितव्यानि vivakṣitavyāni
Instrumental विवक्षितव्येन vivakṣitavyena
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्यैः vivakṣitavyaiḥ
Dative विवक्षितव्याय vivakṣitavyāya
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्येभ्यः vivakṣitavyebhyaḥ
Ablative विवक्षितव्यात् vivakṣitavyāt
विवक्षितव्याभ्याम् vivakṣitavyābhyām
विवक्षितव्येभ्यः vivakṣitavyebhyaḥ
Genitive विवक्षितव्यस्य vivakṣitavyasya
विवक्षितव्ययोः vivakṣitavyayoḥ
विवक्षितव्यानाम् vivakṣitavyānām
Locative विवक्षितव्ये vivakṣitavye
विवक्षितव्ययोः vivakṣitavyayoḥ
विवक्षितव्येषु vivakṣitavyeṣu