Sanskrit tools

Sanskrit declension


Declension of विवक्षु vivakṣu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्षुः vivakṣuḥ
विवक्षू vivakṣū
विवक्षवः vivakṣavaḥ
Vocative विवक्षो vivakṣo
विवक्षू vivakṣū
विवक्षवः vivakṣavaḥ
Accusative विवक्षुम् vivakṣum
विवक्षू vivakṣū
विवक्षून् vivakṣūn
Instrumental विवक्षुणा vivakṣuṇā
विवक्षुभ्याम् vivakṣubhyām
विवक्षुभिः vivakṣubhiḥ
Dative विवक्षवे vivakṣave
विवक्षुभ्याम् vivakṣubhyām
विवक्षुभ्यः vivakṣubhyaḥ
Ablative विवक्षोः vivakṣoḥ
विवक्षुभ्याम् vivakṣubhyām
विवक्षुभ्यः vivakṣubhyaḥ
Genitive विवक्षोः vivakṣoḥ
विवक्ष्वोः vivakṣvoḥ
विवक्षूणाम् vivakṣūṇām
Locative विवक्षौ vivakṣau
विवक्ष्वोः vivakṣvoḥ
विवक्षुषु vivakṣuṣu