Sanskrit tools

Sanskrit declension


Declension of विवक्तृत्व vivaktṛtva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवक्तृत्वम् vivaktṛtvam
विवक्तृत्वे vivaktṛtve
विवक्तृत्वानि vivaktṛtvāni
Vocative विवक्तृत्व vivaktṛtva
विवक्तृत्वे vivaktṛtve
विवक्तृत्वानि vivaktṛtvāni
Accusative विवक्तृत्वम् vivaktṛtvam
विवक्तृत्वे vivaktṛtve
विवक्तृत्वानि vivaktṛtvāni
Instrumental विवक्तृत्वेन vivaktṛtvena
विवक्तृत्वाभ्याम् vivaktṛtvābhyām
विवक्तृत्वैः vivaktṛtvaiḥ
Dative विवक्तृत्वाय vivaktṛtvāya
विवक्तृत्वाभ्याम् vivaktṛtvābhyām
विवक्तृत्वेभ्यः vivaktṛtvebhyaḥ
Ablative विवक्तृत्वात् vivaktṛtvāt
विवक्तृत्वाभ्याम् vivaktṛtvābhyām
विवक्तृत्वेभ्यः vivaktṛtvebhyaḥ
Genitive विवक्तृत्वस्य vivaktṛtvasya
विवक्तृत्वयोः vivaktṛtvayoḥ
विवक्तृत्वानाम् vivaktṛtvānām
Locative विवक्तृत्वे vivaktṛtve
विवक्तृत्वयोः vivaktṛtvayoḥ
विवक्तृत्वेषु vivaktṛtveṣu