Singular | Dual | Plural | |
Nominative |
विवक्वत्
vivakvat |
विवक्वती
vivakvatī |
विवक्वन्ति
vivakvanti |
Vocative |
विवक्वत्
vivakvat |
विवक्वती
vivakvatī |
विवक्वन्ति
vivakvanti |
Accusative |
विवक्वत्
vivakvat |
विवक्वती
vivakvatī |
विवक्वन्ति
vivakvanti |
Instrumental |
विवक्वता
vivakvatā |
विवक्वद्भ्याम्
vivakvadbhyām |
विवक्वद्भिः
vivakvadbhiḥ |
Dative |
विवक्वते
vivakvate |
विवक्वद्भ्याम्
vivakvadbhyām |
विवक्वद्भ्यः
vivakvadbhyaḥ |
Ablative |
विवक्वतः
vivakvataḥ |
विवक्वद्भ्याम्
vivakvadbhyām |
विवक्वद्भ्यः
vivakvadbhyaḥ |
Genitive |
विवक्वतः
vivakvataḥ |
विवक्वतोः
vivakvatoḥ |
विवक्वताम्
vivakvatām |
Locative |
विवक्वति
vivakvati |
विवक्वतोः
vivakvatoḥ |
विवक्वत्सु
vivakvatsu |