Sanskrit tools

Sanskrit declension


Declension of विवाक vivāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवाकः vivākaḥ
विवाकौ vivākau
विवाकाः vivākāḥ
Vocative विवाक vivāka
विवाकौ vivākau
विवाकाः vivākāḥ
Accusative विवाकम् vivākam
विवाकौ vivākau
विवाकान् vivākān
Instrumental विवाकेन vivākena
विवाकाभ्याम् vivākābhyām
विवाकैः vivākaiḥ
Dative विवाकाय vivākāya
विवाकाभ्याम् vivākābhyām
विवाकेभ्यः vivākebhyaḥ
Ablative विवाकात् vivākāt
विवाकाभ्याम् vivākābhyām
विवाकेभ्यः vivākebhyaḥ
Genitive विवाकस्य vivākasya
विवाकयोः vivākayoḥ
विवाकानाम् vivākānām
Locative विवाके vivāke
विवाकयोः vivākayoḥ
विवाकेषु vivākeṣu