Sanskrit tools

Sanskrit declension


Declension of विवाच् vivāc, n.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative विवाक् vivāk
विवाची vivācī
विवाञ्चि vivāñci
Vocative विवाक् vivāk
विवाची vivācī
विवाञ्चि vivāñci
Accusative विवाक् vivāk
विवाची vivācī
विवाञ्चि vivāñci
Instrumental विवाचा vivācā
विवाग्भ्याम् vivāgbhyām
विवाग्भिः vivāgbhiḥ
Dative विवाचे vivāce
विवाग्भ्याम् vivāgbhyām
विवाग्भ्यः vivāgbhyaḥ
Ablative विवाचः vivācaḥ
विवाग्भ्याम् vivāgbhyām
विवाग्भ्यः vivāgbhyaḥ
Genitive विवाचः vivācaḥ
विवाचोः vivācoḥ
विवाचाम् vivācām
Locative विवाचि vivāci
विवाचोः vivācoḥ
विवाक्षु vivākṣu