Sanskrit tools

Sanskrit declension


Declension of विवाचन vivācana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवाचनः vivācanaḥ
विवाचनौ vivācanau
विवाचनाः vivācanāḥ
Vocative विवाचन vivācana
विवाचनौ vivācanau
विवाचनाः vivācanāḥ
Accusative विवाचनम् vivācanam
विवाचनौ vivācanau
विवाचनान् vivācanān
Instrumental विवाचनेन vivācanena
विवाचनाभ्याम् vivācanābhyām
विवाचनैः vivācanaiḥ
Dative विवाचनाय vivācanāya
विवाचनाभ्याम् vivācanābhyām
विवाचनेभ्यः vivācanebhyaḥ
Ablative विवाचनात् vivācanāt
विवाचनाभ्याम् vivācanābhyām
विवाचनेभ्यः vivācanebhyaḥ
Genitive विवाचनस्य vivācanasya
विवाचनयोः vivācanayoḥ
विवाचनानाम् vivācanānām
Locative विवाचने vivācane
विवाचनयोः vivācanayoḥ
विवाचनेषु vivācaneṣu