Singular | Dual | Plural | |
Nominative |
विवाच्यः
vivācyaḥ |
विवाच्यौ
vivācyau |
विवाच्याः
vivācyāḥ |
Vocative |
विवाच्य
vivācya |
विवाच्यौ
vivācyau |
विवाच्याः
vivācyāḥ |
Accusative |
विवाच्यम्
vivācyam |
विवाच्यौ
vivācyau |
विवाच्यान्
vivācyān |
Instrumental |
विवाच्येन
vivācyena |
विवाच्याभ्याम्
vivācyābhyām |
विवाच्यैः
vivācyaiḥ |
Dative |
विवाच्याय
vivācyāya |
विवाच्याभ्याम्
vivācyābhyām |
विवाच्येभ्यः
vivācyebhyaḥ |
Ablative |
विवाच्यात्
vivācyāt |
विवाच्याभ्याम्
vivācyābhyām |
विवाच्येभ्यः
vivācyebhyaḥ |
Genitive |
विवाच्यस्य
vivācyasya |
विवाच्ययोः
vivācyayoḥ |
विवाच्यानाम्
vivācyānām |
Locative |
विवाच्ये
vivācye |
विवाच्ययोः
vivācyayoḥ |
विवाच्येषु
vivācyeṣu |