Sanskrit tools

Sanskrit declension


Declension of विवाच्य vivācya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवाच्यम् vivācyam
विवाच्ये vivācye
विवाच्यानि vivācyāni
Vocative विवाच्य vivācya
विवाच्ये vivācye
विवाच्यानि vivācyāni
Accusative विवाच्यम् vivācyam
विवाच्ये vivācye
विवाच्यानि vivācyāni
Instrumental विवाच्येन vivācyena
विवाच्याभ्याम् vivācyābhyām
विवाच्यैः vivācyaiḥ
Dative विवाच्याय vivācyāya
विवाच्याभ्याम् vivācyābhyām
विवाच्येभ्यः vivācyebhyaḥ
Ablative विवाच्यात् vivācyāt
विवाच्याभ्याम् vivācyābhyām
विवाच्येभ्यः vivācyebhyaḥ
Genitive विवाच्यस्य vivācyasya
विवाच्ययोः vivācyayoḥ
विवाच्यानाम् vivācyānām
Locative विवाच्ये vivācye
विवाच्ययोः vivācyayoḥ
विवाच्येषु vivācyeṣu