Singular | Dual | Plural | |
Nominative |
विवञ्चिषुः
vivañciṣuḥ |
विवञ्चिषू
vivañciṣū |
विवञ्चिषवः
vivañciṣavaḥ |
Vocative |
विवञ्चिषो
vivañciṣo |
विवञ्चिषू
vivañciṣū |
विवञ्चिषवः
vivañciṣavaḥ |
Accusative |
विवञ्चिषुम्
vivañciṣum |
विवञ्चिषू
vivañciṣū |
विवञ्चिषूः
vivañciṣūḥ |
Instrumental |
विवञ्चिष्वा
vivañciṣvā |
विवञ्चिषुभ्याम्
vivañciṣubhyām |
विवञ्चिषुभिः
vivañciṣubhiḥ |
Dative |
विवञ्चिषवे
vivañciṣave विवञ्चिष्वै vivañciṣvai |
विवञ्चिषुभ्याम्
vivañciṣubhyām |
विवञ्चिषुभ्यः
vivañciṣubhyaḥ |
Ablative |
विवञ्चिषोः
vivañciṣoḥ विवञ्चिष्वाः vivañciṣvāḥ |
विवञ्चिषुभ्याम्
vivañciṣubhyām |
विवञ्चिषुभ्यः
vivañciṣubhyaḥ |
Genitive |
विवञ्चिषोः
vivañciṣoḥ विवञ्चिष्वाः vivañciṣvāḥ |
विवञ्चिष्वोः
vivañciṣvoḥ |
विवञ्चिषूणाम्
vivañciṣūṇām |
Locative |
विवञ्चिषौ
vivañciṣau विवञ्चिष्वाम् vivañciṣvām |
विवञ्चिष्वोः
vivañciṣvoḥ |
विवञ्चिषुषु
vivañciṣuṣu |