Sanskrit tools

Sanskrit declension


Declension of विवञ्चिषु vivañciṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवञ्चिषु vivañciṣu
विवञ्चिषुणी vivañciṣuṇī
विवञ्चिषूणि vivañciṣūṇi
Vocative विवञ्चिषो vivañciṣo
विवञ्चिषु vivañciṣu
विवञ्चिषुणी vivañciṣuṇī
विवञ्चिषूणि vivañciṣūṇi
Accusative विवञ्चिषु vivañciṣu
विवञ्चिषुणी vivañciṣuṇī
विवञ्चिषूणि vivañciṣūṇi
Instrumental विवञ्चिषुणा vivañciṣuṇā
विवञ्चिषुभ्याम् vivañciṣubhyām
विवञ्चिषुभिः vivañciṣubhiḥ
Dative विवञ्चिषुणे vivañciṣuṇe
विवञ्चिषुभ्याम् vivañciṣubhyām
विवञ्चिषुभ्यः vivañciṣubhyaḥ
Ablative विवञ्चिषुणः vivañciṣuṇaḥ
विवञ्चिषुभ्याम् vivañciṣubhyām
विवञ्चिषुभ्यः vivañciṣubhyaḥ
Genitive विवञ्चिषुणः vivañciṣuṇaḥ
विवञ्चिषुणोः vivañciṣuṇoḥ
विवञ्चिषूणाम् vivañciṣūṇām
Locative विवञ्चिषुणि vivañciṣuṇi
विवञ्चिषुणोः vivañciṣuṇoḥ
विवञ्चिषुषु vivañciṣuṣu