Sanskrit tools

Sanskrit declension


Declension of विवत्सु vivatsu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवत्सुः vivatsuḥ
विवत्सू vivatsū
विवत्सवः vivatsavaḥ
Vocative विवत्सो vivatso
विवत्सू vivatsū
विवत्सवः vivatsavaḥ
Accusative विवत्सुम् vivatsum
विवत्सू vivatsū
विवत्सूः vivatsūḥ
Instrumental विवत्स्वा vivatsvā
विवत्सुभ्याम् vivatsubhyām
विवत्सुभिः vivatsubhiḥ
Dative विवत्सवे vivatsave
विवत्स्वै vivatsvai
विवत्सुभ्याम् vivatsubhyām
विवत्सुभ्यः vivatsubhyaḥ
Ablative विवत्सोः vivatsoḥ
विवत्स्वाः vivatsvāḥ
विवत्सुभ्याम् vivatsubhyām
विवत्सुभ्यः vivatsubhyaḥ
Genitive विवत्सोः vivatsoḥ
विवत्स्वाः vivatsvāḥ
विवत्स्वोः vivatsvoḥ
विवत्सूनाम् vivatsūnām
Locative विवत्सौ vivatsau
विवत्स्वाम् vivatsvām
विवत्स्वोः vivatsvoḥ
विवत्सुषु vivatsuṣu