Sanskrit tools

Sanskrit declension


Declension of विवदन vivadana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवदनम् vivadanam
विवदने vivadane
विवदनानि vivadanāni
Vocative विवदन vivadana
विवदने vivadane
विवदनानि vivadanāni
Accusative विवदनम् vivadanam
विवदने vivadane
विवदनानि vivadanāni
Instrumental विवदनेन vivadanena
विवदनाभ्याम् vivadanābhyām
विवदनैः vivadanaiḥ
Dative विवदनाय vivadanāya
विवदनाभ्याम् vivadanābhyām
विवदनेभ्यः vivadanebhyaḥ
Ablative विवदनात् vivadanāt
विवदनाभ्याम् vivadanābhyām
विवदनेभ्यः vivadanebhyaḥ
Genitive विवदनस्य vivadanasya
विवदनयोः vivadanayoḥ
विवदनानाम् vivadanānām
Locative विवदने vivadane
विवदनयोः vivadanayoḥ
विवदनेषु vivadaneṣu