Singular | Dual | Plural | |
Nominative |
विवदितः
vivaditaḥ |
विवदितौ
vivaditau |
विवदिताः
vivaditāḥ |
Vocative |
विवदित
vivadita |
विवदितौ
vivaditau |
विवदिताः
vivaditāḥ |
Accusative |
विवदितम्
vivaditam |
विवदितौ
vivaditau |
विवदितान्
vivaditān |
Instrumental |
विवदितेन
vivaditena |
विवदिताभ्याम्
vivaditābhyām |
विवदितैः
vivaditaiḥ |
Dative |
विवदिताय
vivaditāya |
विवदिताभ्याम्
vivaditābhyām |
विवदितेभ्यः
vivaditebhyaḥ |
Ablative |
विवदितात्
vivaditāt |
विवदिताभ्याम्
vivaditābhyām |
विवदितेभ्यः
vivaditebhyaḥ |
Genitive |
विवदितस्य
vivaditasya |
विवदितयोः
vivaditayoḥ |
विवदितानाम्
vivaditānām |
Locative |
विवदिते
vivadite |
विवदितयोः
vivaditayoḥ |
विवदितेषु
vivaditeṣu |