Sanskrit tools

Sanskrit declension


Declension of विवदित vivadita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवदितः vivaditaḥ
विवदितौ vivaditau
विवदिताः vivaditāḥ
Vocative विवदित vivadita
विवदितौ vivaditau
विवदिताः vivaditāḥ
Accusative विवदितम् vivaditam
विवदितौ vivaditau
विवदितान् vivaditān
Instrumental विवदितेन vivaditena
विवदिताभ्याम् vivaditābhyām
विवदितैः vivaditaiḥ
Dative विवदिताय vivaditāya
विवदिताभ्याम् vivaditābhyām
विवदितेभ्यः vivaditebhyaḥ
Ablative विवदितात् vivaditāt
विवदिताभ्याम् vivaditābhyām
विवदितेभ्यः vivaditebhyaḥ
Genitive विवदितस्य vivaditasya
विवदितयोः vivaditayoḥ
विवदितानाम् vivaditānām
Locative विवदिते vivadite
विवदितयोः vivaditayoḥ
विवदितेषु vivaditeṣu