Sanskrit tools

Sanskrit declension


Declension of विवादचन्द्रिका vivādacandrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादचन्द्रिका vivādacandrikā
विवादचन्द्रिके vivādacandrike
विवादचन्द्रिकाः vivādacandrikāḥ
Vocative विवादचन्द्रिके vivādacandrike
विवादचन्द्रिके vivādacandrike
विवादचन्द्रिकाः vivādacandrikāḥ
Accusative विवादचन्द्रिकाम् vivādacandrikām
विवादचन्द्रिके vivādacandrike
विवादचन्द्रिकाः vivādacandrikāḥ
Instrumental विवादचन्द्रिकया vivādacandrikayā
विवादचन्द्रिकाभ्याम् vivādacandrikābhyām
विवादचन्द्रिकाभिः vivādacandrikābhiḥ
Dative विवादचन्द्रिकायै vivādacandrikāyai
विवादचन्द्रिकाभ्याम् vivādacandrikābhyām
विवादचन्द्रिकाभ्यः vivādacandrikābhyaḥ
Ablative विवादचन्द्रिकायाः vivādacandrikāyāḥ
विवादचन्द्रिकाभ्याम् vivādacandrikābhyām
विवादचन्द्रिकाभ्यः vivādacandrikābhyaḥ
Genitive विवादचन्द्रिकायाः vivādacandrikāyāḥ
विवादचन्द्रिकयोः vivādacandrikayoḥ
विवादचन्द्रिकाणाम् vivādacandrikāṇām
Locative विवादचन्द्रिकायाम् vivādacandrikāyām
विवादचन्द्रिकयोः vivādacandrikayoḥ
विवादचन्द्रिकासु vivādacandrikāsu