| Singular | Dual | Plural |
Nominative |
विवादचन्द्रिका
vivādacandrikā
|
विवादचन्द्रिके
vivādacandrike
|
विवादचन्द्रिकाः
vivādacandrikāḥ
|
Vocative |
विवादचन्द्रिके
vivādacandrike
|
विवादचन्द्रिके
vivādacandrike
|
विवादचन्द्रिकाः
vivādacandrikāḥ
|
Accusative |
विवादचन्द्रिकाम्
vivādacandrikām
|
विवादचन्द्रिके
vivādacandrike
|
विवादचन्द्रिकाः
vivādacandrikāḥ
|
Instrumental |
विवादचन्द्रिकया
vivādacandrikayā
|
विवादचन्द्रिकाभ्याम्
vivādacandrikābhyām
|
विवादचन्द्रिकाभिः
vivādacandrikābhiḥ
|
Dative |
विवादचन्द्रिकायै
vivādacandrikāyai
|
विवादचन्द्रिकाभ्याम्
vivādacandrikābhyām
|
विवादचन्द्रिकाभ्यः
vivādacandrikābhyaḥ
|
Ablative |
विवादचन्द्रिकायाः
vivādacandrikāyāḥ
|
विवादचन्द्रिकाभ्याम्
vivādacandrikābhyām
|
विवादचन्द्रिकाभ्यः
vivādacandrikābhyaḥ
|
Genitive |
विवादचन्द्रिकायाः
vivādacandrikāyāḥ
|
विवादचन्द्रिकयोः
vivādacandrikayoḥ
|
विवादचन्द्रिकाणाम्
vivādacandrikāṇām
|
Locative |
विवादचन्द्रिकायाम्
vivādacandrikāyām
|
विवादचन्द्रिकयोः
vivādacandrikayoḥ
|
विवादचन्द्रिकासु
vivādacandrikāsu
|