Sanskrit tools

Sanskrit declension


Declension of विवादतत्त्वदीप vivādatattvadīpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादतत्त्वदीपः vivādatattvadīpaḥ
विवादतत्त्वदीपौ vivādatattvadīpau
विवादतत्त्वदीपाः vivādatattvadīpāḥ
Vocative विवादतत्त्वदीप vivādatattvadīpa
विवादतत्त्वदीपौ vivādatattvadīpau
विवादतत्त्वदीपाः vivādatattvadīpāḥ
Accusative विवादतत्त्वदीपम् vivādatattvadīpam
विवादतत्त्वदीपौ vivādatattvadīpau
विवादतत्त्वदीपान् vivādatattvadīpān
Instrumental विवादतत्त्वदीपेन vivādatattvadīpena
विवादतत्त्वदीपाभ्याम् vivādatattvadīpābhyām
विवादतत्त्वदीपैः vivādatattvadīpaiḥ
Dative विवादतत्त्वदीपाय vivādatattvadīpāya
विवादतत्त्वदीपाभ्याम् vivādatattvadīpābhyām
विवादतत्त्वदीपेभ्यः vivādatattvadīpebhyaḥ
Ablative विवादतत्त्वदीपात् vivādatattvadīpāt
विवादतत्त्वदीपाभ्याम् vivādatattvadīpābhyām
विवादतत्त्वदीपेभ्यः vivādatattvadīpebhyaḥ
Genitive विवादतत्त्वदीपस्य vivādatattvadīpasya
विवादतत्त्वदीपयोः vivādatattvadīpayoḥ
विवादतत्त्वदीपानाम् vivādatattvadīpānām
Locative विवादतत्त्वदीपे vivādatattvadīpe
विवादतत्त्वदीपयोः vivādatattvadīpayoḥ
विवादतत्त्वदीपेषु vivādatattvadīpeṣu