Sanskrit tools

Sanskrit declension


Declension of विवादपद vivādapada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादपदम् vivādapadam
विवादपदे vivādapade
विवादपदानि vivādapadāni
Vocative विवादपद vivādapada
विवादपदे vivādapade
विवादपदानि vivādapadāni
Accusative विवादपदम् vivādapadam
विवादपदे vivādapade
विवादपदानि vivādapadāni
Instrumental विवादपदेन vivādapadena
विवादपदाभ्याम् vivādapadābhyām
विवादपदैः vivādapadaiḥ
Dative विवादपदाय vivādapadāya
विवादपदाभ्याम् vivādapadābhyām
विवादपदेभ्यः vivādapadebhyaḥ
Ablative विवादपदात् vivādapadāt
विवादपदाभ्याम् vivādapadābhyām
विवादपदेभ्यः vivādapadebhyaḥ
Genitive विवादपदस्य vivādapadasya
विवादपदयोः vivādapadayoḥ
विवादपदानाम् vivādapadānām
Locative विवादपदे vivādapade
विवादपदयोः vivādapadayoḥ
विवादपदेषु vivādapadeṣu