Sanskrit tools

Sanskrit declension


Declension of विवादपरिच्छेद vivādapariccheda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादपरिच्छेदः vivādaparicchedaḥ
विवादपरिच्छेदौ vivādaparicchedau
विवादपरिच्छेदाः vivādaparicchedāḥ
Vocative विवादपरिच्छेद vivādapariccheda
विवादपरिच्छेदौ vivādaparicchedau
विवादपरिच्छेदाः vivādaparicchedāḥ
Accusative विवादपरिच्छेदम् vivādaparicchedam
विवादपरिच्छेदौ vivādaparicchedau
विवादपरिच्छेदान् vivādaparicchedān
Instrumental विवादपरिच्छेदेन vivādaparicchedena
विवादपरिच्छेदाभ्याम् vivādaparicchedābhyām
विवादपरिच्छेदैः vivādaparicchedaiḥ
Dative विवादपरिच्छेदाय vivādaparicchedāya
विवादपरिच्छेदाभ्याम् vivādaparicchedābhyām
विवादपरिच्छेदेभ्यः vivādaparicchedebhyaḥ
Ablative विवादपरिच्छेदात् vivādaparicchedāt
विवादपरिच्छेदाभ्याम् vivādaparicchedābhyām
विवादपरिच्छेदेभ्यः vivādaparicchedebhyaḥ
Genitive विवादपरिच्छेदस्य vivādaparicchedasya
विवादपरिच्छेदयोः vivādaparicchedayoḥ
विवादपरिच्छेदानाम् vivādaparicchedānām
Locative विवादपरिच्छेदे vivādaparicchede
विवादपरिच्छेदयोः vivādaparicchedayoḥ
विवादपरिच्छेदेषु vivādaparicchedeṣu