Sanskrit tools

Sanskrit declension


Declension of विवादरत्नाकर vivādaratnākara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादरत्नाकरः vivādaratnākaraḥ
विवादरत्नाकरौ vivādaratnākarau
विवादरत्नाकराः vivādaratnākarāḥ
Vocative विवादरत्नाकर vivādaratnākara
विवादरत्नाकरौ vivādaratnākarau
विवादरत्नाकराः vivādaratnākarāḥ
Accusative विवादरत्नाकरम् vivādaratnākaram
विवादरत्नाकरौ vivādaratnākarau
विवादरत्नाकरान् vivādaratnākarān
Instrumental विवादरत्नाकरेण vivādaratnākareṇa
विवादरत्नाकराभ्याम् vivādaratnākarābhyām
विवादरत्नाकरैः vivādaratnākaraiḥ
Dative विवादरत्नाकराय vivādaratnākarāya
विवादरत्नाकराभ्याम् vivādaratnākarābhyām
विवादरत्नाकरेभ्यः vivādaratnākarebhyaḥ
Ablative विवादरत्नाकरात् vivādaratnākarāt
विवादरत्नाकराभ्याम् vivādaratnākarābhyām
विवादरत्नाकरेभ्यः vivādaratnākarebhyaḥ
Genitive विवादरत्नाकरस्य vivādaratnākarasya
विवादरत्नाकरयोः vivādaratnākarayoḥ
विवादरत्नाकराणाम् vivādaratnākarāṇām
Locative विवादरत्नाकरे vivādaratnākare
विवादरत्नाकरयोः vivādaratnākarayoḥ
विवादरत्नाकरेषु vivādaratnākareṣu