| Singular | Dual | Plural |
Nominative |
विवादरत्नाकरः
vivādaratnākaraḥ
|
विवादरत्नाकरौ
vivādaratnākarau
|
विवादरत्नाकराः
vivādaratnākarāḥ
|
Vocative |
विवादरत्नाकर
vivādaratnākara
|
विवादरत्नाकरौ
vivādaratnākarau
|
विवादरत्नाकराः
vivādaratnākarāḥ
|
Accusative |
विवादरत्नाकरम्
vivādaratnākaram
|
विवादरत्नाकरौ
vivādaratnākarau
|
विवादरत्नाकरान्
vivādaratnākarān
|
Instrumental |
विवादरत्नाकरेण
vivādaratnākareṇa
|
विवादरत्नाकराभ्याम्
vivādaratnākarābhyām
|
विवादरत्नाकरैः
vivādaratnākaraiḥ
|
Dative |
विवादरत्नाकराय
vivādaratnākarāya
|
विवादरत्नाकराभ्याम्
vivādaratnākarābhyām
|
विवादरत्नाकरेभ्यः
vivādaratnākarebhyaḥ
|
Ablative |
विवादरत्नाकरात्
vivādaratnākarāt
|
विवादरत्नाकराभ्याम्
vivādaratnākarābhyām
|
विवादरत्नाकरेभ्यः
vivādaratnākarebhyaḥ
|
Genitive |
विवादरत्नाकरस्य
vivādaratnākarasya
|
विवादरत्नाकरयोः
vivādaratnākarayoḥ
|
विवादरत्नाकराणाम्
vivādaratnākarāṇām
|
Locative |
विवादरत्नाकरे
vivādaratnākare
|
विवादरत्नाकरयोः
vivādaratnākarayoḥ
|
विवादरत्नाकरेषु
vivādaratnākareṣu
|