Sanskrit tools

Sanskrit declension


Declension of विवादशमन vivādaśamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादशमनम् vivādaśamanam
विवादशमने vivādaśamane
विवादशमनानि vivādaśamanāni
Vocative विवादशमन vivādaśamana
विवादशमने vivādaśamane
विवादशमनानि vivādaśamanāni
Accusative विवादशमनम् vivādaśamanam
विवादशमने vivādaśamane
विवादशमनानि vivādaśamanāni
Instrumental विवादशमनेन vivādaśamanena
विवादशमनाभ्याम् vivādaśamanābhyām
विवादशमनैः vivādaśamanaiḥ
Dative विवादशमनाय vivādaśamanāya
विवादशमनाभ्याम् vivādaśamanābhyām
विवादशमनेभ्यः vivādaśamanebhyaḥ
Ablative विवादशमनात् vivādaśamanāt
विवादशमनाभ्याम् vivādaśamanābhyām
विवादशमनेभ्यः vivādaśamanebhyaḥ
Genitive विवादशमनस्य vivādaśamanasya
विवादशमनयोः vivādaśamanayoḥ
विवादशमनानाम् vivādaśamanānām
Locative विवादशमने vivādaśamane
विवादशमनयोः vivādaśamanayoḥ
विवादशमनेषु vivādaśamaneṣu