Sanskrit tools

Sanskrit declension


Declension of विवादसारार्णव vivādasārārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादसारार्णवः vivādasārārṇavaḥ
विवादसारार्णवौ vivādasārārṇavau
विवादसारार्णवाः vivādasārārṇavāḥ
Vocative विवादसारार्णव vivādasārārṇava
विवादसारार्णवौ vivādasārārṇavau
विवादसारार्णवाः vivādasārārṇavāḥ
Accusative विवादसारार्णवम् vivādasārārṇavam
विवादसारार्णवौ vivādasārārṇavau
विवादसारार्णवान् vivādasārārṇavān
Instrumental विवादसारार्णवेन vivādasārārṇavena
विवादसारार्णवाभ्याम् vivādasārārṇavābhyām
विवादसारार्णवैः vivādasārārṇavaiḥ
Dative विवादसारार्णवाय vivādasārārṇavāya
विवादसारार्णवाभ्याम् vivādasārārṇavābhyām
विवादसारार्णवेभ्यः vivādasārārṇavebhyaḥ
Ablative विवादसारार्णवात् vivādasārārṇavāt
विवादसारार्णवाभ्याम् vivādasārārṇavābhyām
विवादसारार्णवेभ्यः vivādasārārṇavebhyaḥ
Genitive विवादसारार्णवस्य vivādasārārṇavasya
विवादसारार्णवयोः vivādasārārṇavayoḥ
विवादसारार्णवानाम् vivādasārārṇavānām
Locative विवादसारार्णवे vivādasārārṇave
विवादसारार्णवयोः vivādasārārṇavayoḥ
विवादसारार्णवेषु vivādasārārṇaveṣu