| Singular | Dual | Plural |
Nominative |
विवादसारार्णवः
vivādasārārṇavaḥ
|
विवादसारार्णवौ
vivādasārārṇavau
|
विवादसारार्णवाः
vivādasārārṇavāḥ
|
Vocative |
विवादसारार्णव
vivādasārārṇava
|
विवादसारार्णवौ
vivādasārārṇavau
|
विवादसारार्णवाः
vivādasārārṇavāḥ
|
Accusative |
विवादसारार्णवम्
vivādasārārṇavam
|
विवादसारार्णवौ
vivādasārārṇavau
|
विवादसारार्णवान्
vivādasārārṇavān
|
Instrumental |
विवादसारार्णवेन
vivādasārārṇavena
|
विवादसारार्णवाभ्याम्
vivādasārārṇavābhyām
|
विवादसारार्णवैः
vivādasārārṇavaiḥ
|
Dative |
विवादसारार्णवाय
vivādasārārṇavāya
|
विवादसारार्णवाभ्याम्
vivādasārārṇavābhyām
|
विवादसारार्णवेभ्यः
vivādasārārṇavebhyaḥ
|
Ablative |
विवादसारार्णवात्
vivādasārārṇavāt
|
विवादसारार्णवाभ्याम्
vivādasārārṇavābhyām
|
विवादसारार्णवेभ्यः
vivādasārārṇavebhyaḥ
|
Genitive |
विवादसारार्णवस्य
vivādasārārṇavasya
|
विवादसारार्णवयोः
vivādasārārṇavayoḥ
|
विवादसारार्णवानाम्
vivādasārārṇavānām
|
Locative |
विवादसारार्णवे
vivādasārārṇave
|
विवादसारार्णवयोः
vivādasārārṇavayoḥ
|
विवादसारार्णवेषु
vivādasārārṇaveṣu
|