Sanskrit tools

Sanskrit declension


Declension of विवादसौख्य vivādasaukhya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादसौख्यम् vivādasaukhyam
विवादसौख्ये vivādasaukhye
विवादसौख्यानि vivādasaukhyāni
Vocative विवादसौख्य vivādasaukhya
विवादसौख्ये vivādasaukhye
विवादसौख्यानि vivādasaukhyāni
Accusative विवादसौख्यम् vivādasaukhyam
विवादसौख्ये vivādasaukhye
विवादसौख्यानि vivādasaukhyāni
Instrumental विवादसौख्येन vivādasaukhyena
विवादसौख्याभ्याम् vivādasaukhyābhyām
विवादसौख्यैः vivādasaukhyaiḥ
Dative विवादसौख्याय vivādasaukhyāya
विवादसौख्याभ्याम् vivādasaukhyābhyām
विवादसौख्येभ्यः vivādasaukhyebhyaḥ
Ablative विवादसौख्यात् vivādasaukhyāt
विवादसौख्याभ्याम् vivādasaukhyābhyām
विवादसौख्येभ्यः vivādasaukhyebhyaḥ
Genitive विवादसौख्यस्य vivādasaukhyasya
विवादसौख्ययोः vivādasaukhyayoḥ
विवादसौख्यानाम् vivādasaukhyānām
Locative विवादसौख्ये vivādasaukhye
विवादसौख्ययोः vivādasaukhyayoḥ
विवादसौख्येषु vivādasaukhyeṣu