| Singular | Dual | Plural |
Nominative |
विवादसौख्यम्
vivādasaukhyam
|
विवादसौख्ये
vivādasaukhye
|
विवादसौख्यानि
vivādasaukhyāni
|
Vocative |
विवादसौख्य
vivādasaukhya
|
विवादसौख्ये
vivādasaukhye
|
विवादसौख्यानि
vivādasaukhyāni
|
Accusative |
विवादसौख्यम्
vivādasaukhyam
|
विवादसौख्ये
vivādasaukhye
|
विवादसौख्यानि
vivādasaukhyāni
|
Instrumental |
विवादसौख्येन
vivādasaukhyena
|
विवादसौख्याभ्याम्
vivādasaukhyābhyām
|
विवादसौख्यैः
vivādasaukhyaiḥ
|
Dative |
विवादसौख्याय
vivādasaukhyāya
|
विवादसौख्याभ्याम्
vivādasaukhyābhyām
|
विवादसौख्येभ्यः
vivādasaukhyebhyaḥ
|
Ablative |
विवादसौख्यात्
vivādasaukhyāt
|
विवादसौख्याभ्याम्
vivādasaukhyābhyām
|
विवादसौख्येभ्यः
vivādasaukhyebhyaḥ
|
Genitive |
विवादसौख्यस्य
vivādasaukhyasya
|
विवादसौख्ययोः
vivādasaukhyayoḥ
|
विवादसौख्यानाम्
vivādasaukhyānām
|
Locative |
विवादसौख्ये
vivādasaukhye
|
विवादसौख्ययोः
vivādasaukhyayoḥ
|
विवादसौख्येषु
vivādasaukhyeṣu
|