Sanskrit tools

Sanskrit declension


Declension of विवादाध्यासित vivādādhyāsita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादाध्यासितम् vivādādhyāsitam
विवादाध्यासिते vivādādhyāsite
विवादाध्यासितानि vivādādhyāsitāni
Vocative विवादाध्यासित vivādādhyāsita
विवादाध्यासिते vivādādhyāsite
विवादाध्यासितानि vivādādhyāsitāni
Accusative विवादाध्यासितम् vivādādhyāsitam
विवादाध्यासिते vivādādhyāsite
विवादाध्यासितानि vivādādhyāsitāni
Instrumental विवादाध्यासितेन vivādādhyāsitena
विवादाध्यासिताभ्याम् vivādādhyāsitābhyām
विवादाध्यासितैः vivādādhyāsitaiḥ
Dative विवादाध्यासिताय vivādādhyāsitāya
विवादाध्यासिताभ्याम् vivādādhyāsitābhyām
विवादाध्यासितेभ्यः vivādādhyāsitebhyaḥ
Ablative विवादाध्यासितात् vivādādhyāsitāt
विवादाध्यासिताभ्याम् vivādādhyāsitābhyām
विवादाध्यासितेभ्यः vivādādhyāsitebhyaḥ
Genitive विवादाध्यासितस्य vivādādhyāsitasya
विवादाध्यासितयोः vivādādhyāsitayoḥ
विवादाध्यासितानाम् vivādādhyāsitānām
Locative विवादाध्यासिते vivādādhyāsite
विवादाध्यासितयोः vivādādhyāsitayoḥ
विवादाध्यासितेषु vivādādhyāsiteṣu