Sanskrit tools

Sanskrit declension


Declension of विवादानुगत vivādānugata, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विवादानुगतः vivādānugataḥ
विवादानुगतौ vivādānugatau
विवादानुगताः vivādānugatāḥ
Vocative विवादानुगत vivādānugata
विवादानुगतौ vivādānugatau
विवादानुगताः vivādānugatāḥ
Accusative विवादानुगतम् vivādānugatam
विवादानुगतौ vivādānugatau
विवादानुगतान् vivādānugatān
Instrumental विवादानुगतेन vivādānugatena
विवादानुगताभ्याम् vivādānugatābhyām
विवादानुगतैः vivādānugataiḥ
Dative विवादानुगताय vivādānugatāya
विवादानुगताभ्याम् vivādānugatābhyām
विवादानुगतेभ्यः vivādānugatebhyaḥ
Ablative विवादानुगतात् vivādānugatāt
विवादानुगताभ्याम् vivādānugatābhyām
विवादानुगतेभ्यः vivādānugatebhyaḥ
Genitive विवादानुगतस्य vivādānugatasya
विवादानुगतयोः vivādānugatayoḥ
विवादानुगतानाम् vivādānugatānām
Locative विवादानुगते vivādānugate
विवादानुगतयोः vivādānugatayoḥ
विवादानुगतेषु vivādānugateṣu